तिङन्तावली ?अधिवृज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअधिवृणक्ति अधिवृङ्क्तः अधिवृञ्जन्ति
मध्यमअधिवृणक्षि अधिवृङ्क्थः अधिवृङ्क्थ
उत्तमअधिवृणज्मि अधिवृञ्ज्वः अधिवृञ्ज्मः


आत्मनेपदेएकद्विबहु
प्रथमअधिवृङ्क्ते अधिवृञ्जाते अधिवृञ्जते
मध्यमअधिवृङ्क्षे अधिवृञ्जाथे अधिवृङ्ग्ध्वे
उत्तमअधिवृञ्जे अधिवृञ्ज्वहे अधिवृञ्ज्महे


कर्मणिएकद्विबहु
प्रथमअधिवृज्यते अधिवृज्येते अधिवृज्यन्ते
मध्यमअधिवृज्यसे अधिवृज्येथे अधिवृज्यध्वे
उत्तमअधिवृज्ये अधिवृज्यावहे अधिवृज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआधिवृणक् आधिवृङ्क्ताम् आधिवृञ्जन्
मध्यमआधिवृणक् आधिवृङ्क्तम् आधिवृङ्क्त
उत्तमआधिवृणजम् आधिवृञ्ज्व आधिवृञ्ज्म


आत्मनेपदेएकद्विबहु
प्रथमआधिवृङ्क्त आधिवृञ्जाताम् आधिवृञ्जत
मध्यमआधिवृङ्क्थाः आधिवृञ्जाथाम् आधिवृङ्ग्ध्वम्
उत्तमआधिवृञ्जि आधिवृञ्ज्वहि आधिवृञ्ज्महि


कर्मणिएकद्विबहु
प्रथमआधिवृज्यत आधिवृज्येताम् आधिवृज्यन्त
मध्यमआधिवृज्यथाः आधिवृज्येथाम् आधिवृज्यध्वम्
उत्तमआधिवृज्ये आधिवृज्यावहि आधिवृज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअधिवृञ्ज्यात् अधिवृञ्ज्याताम् अधिवृञ्ज्युः
मध्यमअधिवृञ्ज्याः अधिवृञ्ज्यातम् अधिवृञ्ज्यात
उत्तमअधिवृञ्ज्याम् अधिवृञ्ज्याव अधिवृञ्ज्याम


आत्मनेपदेएकद्विबहु
प्रथमअधिवृञ्जीत अधिवृञ्जीयाताम् अधिवृञ्जीरन्
मध्यमअधिवृञ्जीथाः अधिवृञ्जीयाथाम् अधिवृञ्जीध्वम्
उत्तमअधिवृञ्जीय अधिवृञ्जीवहि अधिवृञ्जीमहि


कर्मणिएकद्विबहु
प्रथमअधिवृज्येत अधिवृज्येयाताम् अधिवृज्येरन्
मध्यमअधिवृज्येथाः अधिवृज्येयाथाम् अधिवृज्येध्वम्
उत्तमअधिवृज्येय अधिवृज्येवहि अधिवृज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअधिवृणक्तु अधिवृङ्क्ताम् अधिवृञ्जन्तु
मध्यमअधिवृङ्ग्धि अधिवृङ्क्तम् अधिवृङ्क्त
उत्तमअधिवृणजानि अधिवृणजाव अधिवृणजाम


आत्मनेपदेएकद्विबहु
प्रथमअधिवृङ्क्ताम् अधिवृञ्जाताम् अधिवृञ्जताम्
मध्यमअधिवृङ्क्ष्व अधिवृञ्जाथाम् अधिवृङ्ग्ध्वम्
उत्तमअधिवृणजै अधिवृणजावहै अधिवृणजामहै


कर्मणिएकद्विबहु
प्रथमअधिवृज्यताम् अधिवृज्येताम् अधिवृज्यन्ताम्
मध्यमअधिवृज्यस्व अधिवृज्येथाम् अधिवृज्यध्वम्
उत्तमअधिवृज्यै अधिवृज्यावहै अधिवृज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअधिवर्जिष्यति अधिवर्जिष्यतः अधिवर्जिष्यन्ति
मध्यमअधिवर्जिष्यसि अधिवर्जिष्यथः अधिवर्जिष्यथ
उत्तमअधिवर्जिष्यामि अधिवर्जिष्यावः अधिवर्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअधिवर्जिष्यते अधिवर्जिष्येते अधिवर्जिष्यन्ते
मध्यमअधिवर्जिष्यसे अधिवर्जिष्येथे अधिवर्जिष्यध्वे
उत्तमअधिवर्जिष्ये अधिवर्जिष्यावहे अधिवर्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअधिवर्जिता अधिवर्जितारौ अधिवर्जितारः
मध्यमअधिवर्जितासि अधिवर्जितास्थः अधिवर्जितास्थ
उत्तमअधिवर्जितास्मि अधिवर्जितास्वः अधिवर्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनधिवर्ज अनधिवृजतुः अनधिवृजुः
मध्यमअनधिवर्जिथ अनधिवृजथुः अनधिवृज
उत्तमअनधिवर्ज अनधिवृजिव अनधिवृजिम


आत्मनेपदेएकद्विबहु
प्रथमअनधिवृजे अनधिवृजाते अनधिवृजिरे
मध्यमअनधिवृजिषे अनधिवृजाथे अनधिवृजिध्वे
उत्तमअनधिवृजे अनधिवृजिवहे अनधिवृजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअधिवृज्यात् अधिवृज्यास्ताम् अधिवृज्यासुः
मध्यमअधिवृज्याः अधिवृज्यास्तम् अधिवृज्यास्त
उत्तमअधिवृज्यासम् अधिवृज्यास्व अधिवृज्यास्म

कृदन्त

क्त
अधिवृक्त m. n. अधिवृक्ता f.

क्तवतु
अधिवृक्तवत् m. n. अधिवृक्तवती f.

शतृ
अधिवृञ्जत् m. n. अधिवृञ्जती f.

शानच्
अधिवृञ्जान m. n. अधिवृञ्जाना f.

शानच् कर्मणि
अधिवृज्यमान m. n. अधिवृज्यमाना f.

लुडादेश पर
अधिवर्जिष्यत् m. n. अधिवर्जिष्यन्ती f.

लुडादेश आत्म
अधिवर्जिष्यमाण m. n. अधिवर्जिष्यमाणा f.

तव्य
अधिवर्जितव्य m. n. अधिवर्जितव्या f.

यत्
अधिवृग्य m. n. अधिवृग्या f.

अनीयर्
अधिवर्जनीय m. n. अधिवर्जनीया f.

लिडादेश पर
अनधिवृज्वस् m. n. अनधिवृजुषी f.

लिडादेश आत्म
अनधिवृजान m. n. अनधिवृजाना f.

अव्यय

तुमुन्
अधिवर्जितुम्

क्त्वा
अधिवृक्त्वा

ल्यप्
॰अधिवृज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria