Declension table of ?anadhivṛjāna

Deva

MasculineSingularDualPlural
Nominativeanadhivṛjānaḥ anadhivṛjānau anadhivṛjānāḥ
Vocativeanadhivṛjāna anadhivṛjānau anadhivṛjānāḥ
Accusativeanadhivṛjānam anadhivṛjānau anadhivṛjānān
Instrumentalanadhivṛjānena anadhivṛjānābhyām anadhivṛjānaiḥ anadhivṛjānebhiḥ
Dativeanadhivṛjānāya anadhivṛjānābhyām anadhivṛjānebhyaḥ
Ablativeanadhivṛjānāt anadhivṛjānābhyām anadhivṛjānebhyaḥ
Genitiveanadhivṛjānasya anadhivṛjānayoḥ anadhivṛjānānām
Locativeanadhivṛjāne anadhivṛjānayoḥ anadhivṛjāneṣu

Compound anadhivṛjāna -

Adverb -anadhivṛjānam -anadhivṛjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria