Declension table of ?adhivarjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeadhivarjiṣyamāṇaḥ adhivarjiṣyamāṇau adhivarjiṣyamāṇāḥ
Vocativeadhivarjiṣyamāṇa adhivarjiṣyamāṇau adhivarjiṣyamāṇāḥ
Accusativeadhivarjiṣyamāṇam adhivarjiṣyamāṇau adhivarjiṣyamāṇān
Instrumentaladhivarjiṣyamāṇena adhivarjiṣyamāṇābhyām adhivarjiṣyamāṇaiḥ adhivarjiṣyamāṇebhiḥ
Dativeadhivarjiṣyamāṇāya adhivarjiṣyamāṇābhyām adhivarjiṣyamāṇebhyaḥ
Ablativeadhivarjiṣyamāṇāt adhivarjiṣyamāṇābhyām adhivarjiṣyamāṇebhyaḥ
Genitiveadhivarjiṣyamāṇasya adhivarjiṣyamāṇayoḥ adhivarjiṣyamāṇānām
Locativeadhivarjiṣyamāṇe adhivarjiṣyamāṇayoḥ adhivarjiṣyamāṇeṣu

Compound adhivarjiṣyamāṇa -

Adverb -adhivarjiṣyamāṇam -adhivarjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria