Declension table of ?anadhivṛjvas

Deva

MasculineSingularDualPlural
Nominativeanadhivṛjvān anadhivṛjvāṃsau anadhivṛjvāṃsaḥ
Vocativeanadhivṛjvan anadhivṛjvāṃsau anadhivṛjvāṃsaḥ
Accusativeanadhivṛjvāṃsam anadhivṛjvāṃsau anadhivṛjuṣaḥ
Instrumentalanadhivṛjuṣā anadhivṛjvadbhyām anadhivṛjvadbhiḥ
Dativeanadhivṛjuṣe anadhivṛjvadbhyām anadhivṛjvadbhyaḥ
Ablativeanadhivṛjuṣaḥ anadhivṛjvadbhyām anadhivṛjvadbhyaḥ
Genitiveanadhivṛjuṣaḥ anadhivṛjuṣoḥ anadhivṛjuṣām
Locativeanadhivṛjuṣi anadhivṛjuṣoḥ anadhivṛjvatsu

Compound anadhivṛjvat -

Adverb -anadhivṛjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria