Declension table of ?adhivṛkta

Deva

NeuterSingularDualPlural
Nominativeadhivṛktam adhivṛkte adhivṛktāni
Vocativeadhivṛkta adhivṛkte adhivṛktāni
Accusativeadhivṛktam adhivṛkte adhivṛktāni
Instrumentaladhivṛktena adhivṛktābhyām adhivṛktaiḥ
Dativeadhivṛktāya adhivṛktābhyām adhivṛktebhyaḥ
Ablativeadhivṛktāt adhivṛktābhyām adhivṛktebhyaḥ
Genitiveadhivṛktasya adhivṛktayoḥ adhivṛktānām
Locativeadhivṛkte adhivṛktayoḥ adhivṛkteṣu

Compound adhivṛkta -

Adverb -adhivṛktam -adhivṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria