Declension table of ?adhivṛktā

Deva

FeminineSingularDualPlural
Nominativeadhivṛktā adhivṛkte adhivṛktāḥ
Vocativeadhivṛkte adhivṛkte adhivṛktāḥ
Accusativeadhivṛktām adhivṛkte adhivṛktāḥ
Instrumentaladhivṛktayā adhivṛktābhyām adhivṛktābhiḥ
Dativeadhivṛktāyai adhivṛktābhyām adhivṛktābhyaḥ
Ablativeadhivṛktāyāḥ adhivṛktābhyām adhivṛktābhyaḥ
Genitiveadhivṛktāyāḥ adhivṛktayoḥ adhivṛktānām
Locativeadhivṛktāyām adhivṛktayoḥ adhivṛktāsu

Adverb -adhivṛktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria