Declension table of ?adhivṛktavat

Deva

NeuterSingularDualPlural
Nominativeadhivṛktavat adhivṛktavantī adhivṛktavatī adhivṛktavanti
Vocativeadhivṛktavat adhivṛktavantī adhivṛktavatī adhivṛktavanti
Accusativeadhivṛktavat adhivṛktavantī adhivṛktavatī adhivṛktavanti
Instrumentaladhivṛktavatā adhivṛktavadbhyām adhivṛktavadbhiḥ
Dativeadhivṛktavate adhivṛktavadbhyām adhivṛktavadbhyaḥ
Ablativeadhivṛktavataḥ adhivṛktavadbhyām adhivṛktavadbhyaḥ
Genitiveadhivṛktavataḥ adhivṛktavatoḥ adhivṛktavatām
Locativeadhivṛktavati adhivṛktavatoḥ adhivṛktavatsu

Adverb -adhivṛktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria