Declension table of ?adhivṛgya

Deva

MasculineSingularDualPlural
Nominativeadhivṛgyaḥ adhivṛgyau adhivṛgyāḥ
Vocativeadhivṛgya adhivṛgyau adhivṛgyāḥ
Accusativeadhivṛgyam adhivṛgyau adhivṛgyān
Instrumentaladhivṛgyeṇa adhivṛgyābhyām adhivṛgyaiḥ adhivṛgyebhiḥ
Dativeadhivṛgyāya adhivṛgyābhyām adhivṛgyebhyaḥ
Ablativeadhivṛgyāt adhivṛgyābhyām adhivṛgyebhyaḥ
Genitiveadhivṛgyasya adhivṛgyayoḥ adhivṛgyāṇām
Locativeadhivṛgye adhivṛgyayoḥ adhivṛgyeṣu

Compound adhivṛgya -

Adverb -adhivṛgyam -adhivṛgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria