Declension table of ?adhivṛgya

Deva

NeuterSingularDualPlural
Nominativeadhivṛgyam adhivṛgye adhivṛgyāṇi
Vocativeadhivṛgya adhivṛgye adhivṛgyāṇi
Accusativeadhivṛgyam adhivṛgye adhivṛgyāṇi
Instrumentaladhivṛgyeṇa adhivṛgyābhyām adhivṛgyaiḥ
Dativeadhivṛgyāya adhivṛgyābhyām adhivṛgyebhyaḥ
Ablativeadhivṛgyāt adhivṛgyābhyām adhivṛgyebhyaḥ
Genitiveadhivṛgyasya adhivṛgyayoḥ adhivṛgyāṇām
Locativeadhivṛgye adhivṛgyayoḥ adhivṛgyeṣu

Compound adhivṛgya -

Adverb -adhivṛgyam -adhivṛgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria