Declension table of ?adhivṛñjat

Deva

MasculineSingularDualPlural
Nominativeadhivṛñjan adhivṛñjantau adhivṛñjantaḥ
Vocativeadhivṛñjan adhivṛñjantau adhivṛñjantaḥ
Accusativeadhivṛñjantam adhivṛñjantau adhivṛñjataḥ
Instrumentaladhivṛñjatā adhivṛñjadbhyām adhivṛñjadbhiḥ
Dativeadhivṛñjate adhivṛñjadbhyām adhivṛñjadbhyaḥ
Ablativeadhivṛñjataḥ adhivṛñjadbhyām adhivṛñjadbhyaḥ
Genitiveadhivṛñjataḥ adhivṛñjatoḥ adhivṛñjatām
Locativeadhivṛñjati adhivṛñjatoḥ adhivṛñjatsu

Compound adhivṛñjat -

Adverb -adhivṛñjantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria