Declension table of ?adhivarjitavyā

Deva

FeminineSingularDualPlural
Nominativeadhivarjitavyā adhivarjitavye adhivarjitavyāḥ
Vocativeadhivarjitavye adhivarjitavye adhivarjitavyāḥ
Accusativeadhivarjitavyām adhivarjitavye adhivarjitavyāḥ
Instrumentaladhivarjitavyayā adhivarjitavyābhyām adhivarjitavyābhiḥ
Dativeadhivarjitavyāyai adhivarjitavyābhyām adhivarjitavyābhyaḥ
Ablativeadhivarjitavyāyāḥ adhivarjitavyābhyām adhivarjitavyābhyaḥ
Genitiveadhivarjitavyāyāḥ adhivarjitavyayoḥ adhivarjitavyānām
Locativeadhivarjitavyāyām adhivarjitavyayoḥ adhivarjitavyāsu

Adverb -adhivarjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria