Declension table of ?adhivṛñjānā

Deva

FeminineSingularDualPlural
Nominativeadhivṛñjānā adhivṛñjāne adhivṛñjānāḥ
Vocativeadhivṛñjāne adhivṛñjāne adhivṛñjānāḥ
Accusativeadhivṛñjānām adhivṛñjāne adhivṛñjānāḥ
Instrumentaladhivṛñjānayā adhivṛñjānābhyām adhivṛñjānābhiḥ
Dativeadhivṛñjānāyai adhivṛñjānābhyām adhivṛñjānābhyaḥ
Ablativeadhivṛñjānāyāḥ adhivṛñjānābhyām adhivṛñjānābhyaḥ
Genitiveadhivṛñjānāyāḥ adhivṛñjānayoḥ adhivṛñjānānām
Locativeadhivṛñjānāyām adhivṛñjānayoḥ adhivṛñjānāsu

Adverb -adhivṛñjānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria