Declension table of ?adhivarjiṣyantī

Deva

FeminineSingularDualPlural
Nominativeadhivarjiṣyantī adhivarjiṣyantyau adhivarjiṣyantyaḥ
Vocativeadhivarjiṣyanti adhivarjiṣyantyau adhivarjiṣyantyaḥ
Accusativeadhivarjiṣyantīm adhivarjiṣyantyau adhivarjiṣyantīḥ
Instrumentaladhivarjiṣyantyā adhivarjiṣyantībhyām adhivarjiṣyantībhiḥ
Dativeadhivarjiṣyantyai adhivarjiṣyantībhyām adhivarjiṣyantībhyaḥ
Ablativeadhivarjiṣyantyāḥ adhivarjiṣyantībhyām adhivarjiṣyantībhyaḥ
Genitiveadhivarjiṣyantyāḥ adhivarjiṣyantyoḥ adhivarjiṣyantīnām
Locativeadhivarjiṣyantyām adhivarjiṣyantyoḥ adhivarjiṣyantīṣu

Compound adhivarjiṣyanti - adhivarjiṣyantī -

Adverb -adhivarjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria