Conjugation tables of
avatṝ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
avatirāmi
avatirāvaḥ
avatirāmaḥ
Second
avatirasi
avatirathaḥ
avatiratha
Third
avatirati
avatirataḥ
avatiranti
Middle
Singular
Dual
Plural
First
avatire
avatirāvahe
avatirāmahe
Second
avatirase
avatirethe
avatiradhve
Third
avatirate
avatirete
avatirante
Passive
Singular
Dual
Plural
First
avatīrye
avatīryāvahe
avatīryāmahe
Second
avatīryase
avatīryethe
avatīryadhve
Third
avatīryate
avatīryete
avatīryante
Imperfect
Active
Singular
Dual
Plural
First
āvatiram
āvatirāva
āvatirāma
Second
āvatiraḥ
āvatiratam
āvatirata
Third
āvatirat
āvatiratām
āvatiran
Middle
Singular
Dual
Plural
First
āvatire
āvatirāvahi
āvatirāmahi
Second
āvatirathāḥ
āvatirethām
āvatiradhvam
Third
āvatirata
āvatiretām
āvatiranta
Passive
Singular
Dual
Plural
First
āvatīrye
āvatīryāvahi
āvatīryāmahi
Second
āvatīryathāḥ
āvatīryethām
āvatīryadhvam
Third
āvatīryata
āvatīryetām
āvatīryanta
Optative
Active
Singular
Dual
Plural
First
avatireyam
avatireva
avatirema
Second
avatireḥ
avatiretam
avatireta
Third
avatiret
avatiretām
avatireyuḥ
Middle
Singular
Dual
Plural
First
avatireya
avatirevahi
avatiremahi
Second
avatirethāḥ
avatireyāthām
avatiredhvam
Third
avatireta
avatireyātām
avatireran
Passive
Singular
Dual
Plural
First
avatīryeya
avatīryevahi
avatīryemahi
Second
avatīryethāḥ
avatīryeyāthām
avatīryedhvam
Third
avatīryeta
avatīryeyātām
avatīryeran
Imperative
Active
Singular
Dual
Plural
First
avatirāṇi
avatirāva
avatirāma
Second
avatira
avatiratam
avatirata
Third
avatiratu
avatiratām
avatirantu
Middle
Singular
Dual
Plural
First
avatirai
avatirāvahai
avatirāmahai
Second
avatirasva
avatirethām
avatiradhvam
Third
avatiratām
avatiretām
avatirantām
Passive
Singular
Dual
Plural
First
avatīryai
avatīryāvahai
avatīryāmahai
Second
avatīryasva
avatīryethām
avatīryadhvam
Third
avatīryatām
avatīryetām
avatīryantām
Future
Active
Singular
Dual
Plural
First
avatarīṣyāmi
avatariṣyāmi
avatarīṣyāvaḥ
avatariṣyāvaḥ
avatarīṣyāmaḥ
avatariṣyāmaḥ
Second
avatarīṣyasi
avatariṣyasi
avatarīṣyathaḥ
avatariṣyathaḥ
avatarīṣyatha
avatariṣyatha
Third
avatarīṣyati
avatariṣyati
avatarīṣyataḥ
avatariṣyataḥ
avatarīṣyanti
avatariṣyanti
Middle
Singular
Dual
Plural
First
avatarīṣye
avatariṣye
avatarīṣyāvahe
avatariṣyāvahe
avatarīṣyāmahe
avatariṣyāmahe
Second
avatarīṣyase
avatariṣyase
avatarīṣyethe
avatariṣyethe
avatarīṣyadhve
avatariṣyadhve
Third
avatarīṣyate
avatariṣyate
avatarīṣyete
avatariṣyete
avatarīṣyante
avatariṣyante
Future2
Active
Singular
Dual
Plural
First
avatarītāsmi
avataritāsmi
avatarītāsvaḥ
avataritāsvaḥ
avatarītāsmaḥ
avataritāsmaḥ
Second
avatarītāsi
avataritāsi
avatarītāsthaḥ
avataritāsthaḥ
avatarītāstha
avataritāstha
Third
avatarītā
avataritā
avatarītārau
avataritārau
avatarītāraḥ
avataritāraḥ
Perfect
Active
Singular
Dual
Plural
First
anavatāra
anavatara
anavatariva
anavatarima
Second
anavataritha
anavatarathuḥ
anavatara
Third
anavatāra
anavataratuḥ
anavataruḥ
Middle
Singular
Dual
Plural
First
anavatare
anavatarivahe
anavatarimahe
Second
anavatariṣe
anavatarāthe
anavataridhve
Third
anavatare
anavatarāte
anavatarire
Benedictive
Active
Singular
Dual
Plural
First
avatīryāsam
avatīryāsva
avatīryāsma
Second
avatīryāḥ
avatīryāstam
avatīryāsta
Third
avatīryāt
avatīryāstām
avatīryāsuḥ
Participles
Past Passive Participle
avatīrta
m.
n.
avatīrtā
f.
Past Active Participle
avatīrtavat
m.
n.
avatīrtavatī
f.
Present Active Participle
avatirat
m.
n.
avatirantī
f.
Present Middle Participle
avatiramāṇa
m.
n.
avatiramāṇā
f.
Present Passive Participle
avatīryamāṇa
m.
n.
avatīryamāṇā
f.
Future Active Participle
avatariṣyat
m.
n.
avatariṣyantī
f.
Future Active Participle
avatarīṣyat
m.
n.
avatarīṣyantī
f.
Future Middle Participle
avatarīṣyamāṇa
m.
n.
avatarīṣyamāṇā
f.
Future Middle Participle
avatariṣyamāṇa
m.
n.
avatariṣyamāṇā
f.
Future Passive Participle
avataritavya
m.
n.
avataritavyā
f.
Future Passive Participle
avatarītavya
m.
n.
avatarītavyā
f.
Future Passive Participle
avatārya
m.
n.
avatāryā
f.
Future Passive Participle
avataraṇīya
m.
n.
avataraṇīyā
f.
Perfect Active Participle
anavatarvas
m.
n.
anavataruṣī
f.
Perfect Middle Participle
anavatarāṇa
m.
n.
anavatarāṇā
f.
Indeclinable forms
Infinitive
avatarītum
Infinitive
avataritum
Absolutive
avatīrtvā
Absolutive
-avatīrya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024