तिङन्तावली अवतॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअवतिरति अवतिरतः अवतिरन्ति
मध्यमअवतिरसि अवतिरथः अवतिरथ
उत्तमअवतिरामि अवतिरावः अवतिरामः


आत्मनेपदेएकद्विबहु
प्रथमअवतिरते अवतिरेते अवतिरन्ते
मध्यमअवतिरसे अवतिरेथे अवतिरध्वे
उत्तमअवतिरे अवतिरावहे अवतिरामहे


कर्मणिएकद्विबहु
प्रथमअवतीर्यते अवतीर्येते अवतीर्यन्ते
मध्यमअवतीर्यसे अवतीर्येथे अवतीर्यध्वे
उत्तमअवतीर्ये अवतीर्यावहे अवतीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआवतिरत् आवतिरताम् आवतिरन्
मध्यमआवतिरः आवतिरतम् आवतिरत
उत्तमआवतिरम् आवतिराव आवतिराम


आत्मनेपदेएकद्विबहु
प्रथमआवतिरत आवतिरेताम् आवतिरन्त
मध्यमआवतिरथाः आवतिरेथाम् आवतिरध्वम्
उत्तमआवतिरे आवतिरावहि आवतिरामहि


कर्मणिएकद्विबहु
प्रथमआवतीर्यत आवतीर्येताम् आवतीर्यन्त
मध्यमआवतीर्यथाः आवतीर्येथाम् आवतीर्यध्वम्
उत्तमआवतीर्ये आवतीर्यावहि आवतीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअवतिरेत् अवतिरेताम् अवतिरेयुः
मध्यमअवतिरेः अवतिरेतम् अवतिरेत
उत्तमअवतिरेयम् अवतिरेव अवतिरेम


आत्मनेपदेएकद्विबहु
प्रथमअवतिरेत अवतिरेयाताम् अवतिरेरन्
मध्यमअवतिरेथाः अवतिरेयाथाम् अवतिरेध्वम्
उत्तमअवतिरेय अवतिरेवहि अवतिरेमहि


कर्मणिएकद्विबहु
प्रथमअवतीर्येत अवतीर्येयाताम् अवतीर्येरन्
मध्यमअवतीर्येथाः अवतीर्येयाथाम् अवतीर्येध्वम्
उत्तमअवतीर्येय अवतीर्येवहि अवतीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअवतिरतु अवतिरताम् अवतिरन्तु
मध्यमअवतिर अवतिरतम् अवतिरत
उत्तमअवतिराणि अवतिराव अवतिराम


आत्मनेपदेएकद्विबहु
प्रथमअवतिरताम् अवतिरेताम् अवतिरन्ताम्
मध्यमअवतिरस्व अवतिरेथाम् अवतिरध्वम्
उत्तमअवतिरै अवतिरावहै अवतिरामहै


कर्मणिएकद्विबहु
प्रथमअवतीर्यताम् अवतीर्येताम् अवतीर्यन्ताम्
मध्यमअवतीर्यस्व अवतीर्येथाम् अवतीर्यध्वम्
उत्तमअवतीर्यै अवतीर्यावहै अवतीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअवतरीष्यति अवतरिष्यति अवतरीष्यतः अवतरिष्यतः अवतरीष्यन्ति अवतरिष्यन्ति
मध्यमअवतरीष्यसि अवतरिष्यसि अवतरीष्यथः अवतरिष्यथः अवतरीष्यथ अवतरिष्यथ
उत्तमअवतरीष्यामि अवतरिष्यामि अवतरीष्यावः अवतरिष्यावः अवतरीष्यामः अवतरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअवतरीष्यते अवतरिष्यते अवतरीष्येते अवतरिष्येते अवतरीष्यन्ते अवतरिष्यन्ते
मध्यमअवतरीष्यसे अवतरिष्यसे अवतरीष्येथे अवतरिष्येथे अवतरीष्यध्वे अवतरिष्यध्वे
उत्तमअवतरीष्ये अवतरिष्ये अवतरीष्यावहे अवतरिष्यावहे अवतरीष्यामहे अवतरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअवतरीता अवतरिता अवतरीतारौ अवतरितारौ अवतरीतारः अवतरितारः
मध्यमअवतरीतासि अवतरितासि अवतरीतास्थः अवतरितास्थः अवतरीतास्थ अवतरितास्थ
उत्तमअवतरीतास्मि अवतरितास्मि अवतरीतास्वः अवतरितास्वः अवतरीतास्मः अवतरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनवतार अनवतरतुः अनवतरुः
मध्यमअनवतरिथ अनवतरथुः अनवतर
उत्तमअनवतार अनवतर अनवतरिव अनवतरिम


आत्मनेपदेएकद्विबहु
प्रथमअनवतरे अनवतराते अनवतरिरे
मध्यमअनवतरिषे अनवतराथे अनवतरिध्वे
उत्तमअनवतरे अनवतरिवहे अनवतरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअवतीर्यात् अवतीर्यास्ताम् अवतीर्यासुः
मध्यमअवतीर्याः अवतीर्यास्तम् अवतीर्यास्त
उत्तमअवतीर्यासम् अवतीर्यास्व अवतीर्यास्म

कृदन्त

क्त
अवतीर्त m. n. अवतीर्ता f.

क्तवतु
अवतीर्तवत् m. n. अवतीर्तवती f.

शतृ
अवतिरत् m. n. अवतिरन्ती f.

शानच्
अवतिरमाण m. n. अवतिरमाणा f.

शानच् कर्मणि
अवतीर्यमाण m. n. अवतीर्यमाणा f.

लुडादेश पर
अवतरिष्यत् m. n. अवतरिष्यन्ती f.

लुडादेश पर
अवतरीष्यत् m. n. अवतरीष्यन्ती f.

लुडादेश आत्म
अवतरीष्यमाण m. n. अवतरीष्यमाणा f.

लुडादेश आत्म
अवतरिष्यमाण m. n. अवतरिष्यमाणा f.

तव्य
अवतरितव्य m. n. अवतरितव्या f.

तव्य
अवतरीतव्य m. n. अवतरीतव्या f.

यत्
अवतार्य m. n. अवतार्या f.

अनीयर्
अवतरणीय m. n. अवतरणीया f.

लिडादेश पर
अनवतर्वस् m. n. अनवतरुषी f.

लिडादेश आत्म
अनवतराण m. n. अनवतराणा f.

अव्यय

तुमुन्
अवतरीतुम्

तुमुन्
अवतरितुम्

क्त्वा
अवतीर्त्वा

ल्यप्
॰अवतीर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria