Declension table of ?avatiramāṇa

Deva

MasculineSingularDualPlural
Nominativeavatiramāṇaḥ avatiramāṇau avatiramāṇāḥ
Vocativeavatiramāṇa avatiramāṇau avatiramāṇāḥ
Accusativeavatiramāṇam avatiramāṇau avatiramāṇān
Instrumentalavatiramāṇena avatiramāṇābhyām avatiramāṇaiḥ avatiramāṇebhiḥ
Dativeavatiramāṇāya avatiramāṇābhyām avatiramāṇebhyaḥ
Ablativeavatiramāṇāt avatiramāṇābhyām avatiramāṇebhyaḥ
Genitiveavatiramāṇasya avatiramāṇayoḥ avatiramāṇānām
Locativeavatiramāṇe avatiramāṇayoḥ avatiramāṇeṣu

Compound avatiramāṇa -

Adverb -avatiramāṇam -avatiramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria