Conjugation tables of
abhijan
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
abhijanyāmi
abhijanyāvaḥ
abhijanyāmaḥ
Second
abhijanyasi
abhijanyathaḥ
abhijanyatha
Third
abhijanyati
abhijanyataḥ
abhijanyanti
Middle
Singular
Dual
Plural
First
abhijanye
abhijanyāvahe
abhijanyāmahe
Second
abhijanyase
abhijanyethe
abhijanyadhve
Third
abhijanyate
abhijanyete
abhijanyante
Passive
Singular
Dual
Plural
First
abhijanye
abhijanyāvahe
abhijanyāmahe
Second
abhijanyase
abhijanyethe
abhijanyadhve
Third
abhijanyate
abhijanyete
abhijanyante
Imperfect
Active
Singular
Dual
Plural
First
ābhijanyam
ābhijanyāva
ābhijanyāma
Second
ābhijanyaḥ
ābhijanyatam
ābhijanyata
Third
ābhijanyat
ābhijanyatām
ābhijanyan
Middle
Singular
Dual
Plural
First
ābhijanye
ābhijanyāvahi
ābhijanyāmahi
Second
ābhijanyathāḥ
ābhijanyethām
ābhijanyadhvam
Third
ābhijanyata
ābhijanyetām
ābhijanyanta
Passive
Singular
Dual
Plural
First
ābhijanye
ābhijanyāvahi
ābhijanyāmahi
Second
ābhijanyathāḥ
ābhijanyethām
ābhijanyadhvam
Third
ābhijanyata
ābhijanyetām
ābhijanyanta
Optative
Active
Singular
Dual
Plural
First
abhijanyeyam
abhijanyeva
abhijanyema
Second
abhijanyeḥ
abhijanyetam
abhijanyeta
Third
abhijanyet
abhijanyetām
abhijanyeyuḥ
Middle
Singular
Dual
Plural
First
abhijanyeya
abhijanyevahi
abhijanyemahi
Second
abhijanyethāḥ
abhijanyeyāthām
abhijanyedhvam
Third
abhijanyeta
abhijanyeyātām
abhijanyeran
Passive
Singular
Dual
Plural
First
abhijanyeya
abhijanyevahi
abhijanyemahi
Second
abhijanyethāḥ
abhijanyeyāthām
abhijanyedhvam
Third
abhijanyeta
abhijanyeyātām
abhijanyeran
Imperative
Active
Singular
Dual
Plural
First
abhijanyāni
abhijanyāva
abhijanyāma
Second
abhijanya
abhijanyatam
abhijanyata
Third
abhijanyatu
abhijanyatām
abhijanyantu
Middle
Singular
Dual
Plural
First
abhijanyai
abhijanyāvahai
abhijanyāmahai
Second
abhijanyasva
abhijanyethām
abhijanyadhvam
Third
abhijanyatām
abhijanyetām
abhijanyantām
Passive
Singular
Dual
Plural
First
abhijanyai
abhijanyāvahai
abhijanyāmahai
Second
abhijanyasva
abhijanyethām
abhijanyadhvam
Third
abhijanyatām
abhijanyetām
abhijanyantām
Future
Active
Singular
Dual
Plural
First
abhijaniṣyāmi
abhijaniṣyāvaḥ
abhijaniṣyāmaḥ
Second
abhijaniṣyasi
abhijaniṣyathaḥ
abhijaniṣyatha
Third
abhijaniṣyati
abhijaniṣyataḥ
abhijaniṣyanti
Middle
Singular
Dual
Plural
First
abhijaniṣye
abhijaniṣyāvahe
abhijaniṣyāmahe
Second
abhijaniṣyase
abhijaniṣyethe
abhijaniṣyadhve
Third
abhijaniṣyate
abhijaniṣyete
abhijaniṣyante
Future2
Active
Singular
Dual
Plural
First
abhijanitāsmi
abhijanitāsvaḥ
abhijanitāsmaḥ
Second
abhijanitāsi
abhijanitāsthaḥ
abhijanitāstha
Third
abhijanitā
abhijanitārau
abhijanitāraḥ
Perfect
Active
Singular
Dual
Plural
First
anabhijana
anabhijaniva
anabhijanima
Second
anabhijanitha
anabhijanathuḥ
anabhijana
Third
anabhijana
anabhijanatuḥ
anabhijanuḥ
Middle
Singular
Dual
Plural
First
anabhijane
anabhijanivahe
anabhijanimahe
Second
anabhijaniṣe
anabhijanāthe
anabhijanidhve
Third
anabhijane
anabhijanāte
anabhijanire
Benedictive
Active
Singular
Dual
Plural
First
abhijanyāsam
abhijanyāsva
abhijanyāsma
Second
abhijanyāḥ
abhijanyāstam
abhijanyāsta
Third
abhijanyāt
abhijanyāstām
abhijanyāsuḥ
Participles
Past Passive Participle
abhijanta
m.
n.
abhijantā
f.
Past Active Participle
abhijantavat
m.
n.
abhijantavatī
f.
Present Active Participle
abhijanyat
m.
n.
abhijanyantī
f.
Present Middle Participle
abhijanyamāna
m.
n.
abhijanyamānā
f.
Present Passive Participle
abhijanyamāna
m.
n.
abhijanyamānā
f.
Future Active Participle
abhijaniṣyat
m.
n.
abhijaniṣyantī
f.
Future Middle Participle
abhijaniṣyamāṇa
m.
n.
abhijaniṣyamāṇā
f.
Future Passive Participle
abhijanitavya
m.
n.
abhijanitavyā
f.
Future Passive Participle
abhijānya
m.
n.
abhijānyā
f.
Future Passive Participle
abhijananīya
m.
n.
abhijananīyā
f.
Perfect Active Participle
anabhijanvas
m.
n.
anabhijanuṣī
f.
Perfect Middle Participle
anabhijanāna
m.
n.
anabhijanānā
f.
Indeclinable forms
Infinitive
abhijanitum
Absolutive
abhijantvā
Absolutive
-abhijanya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025