Declension table of ?abhijantā

Deva

FeminineSingularDualPlural
Nominativeabhijantā abhijante abhijantāḥ
Vocativeabhijante abhijante abhijantāḥ
Accusativeabhijantām abhijante abhijantāḥ
Instrumentalabhijantayā abhijantābhyām abhijantābhiḥ
Dativeabhijantāyai abhijantābhyām abhijantābhyaḥ
Ablativeabhijantāyāḥ abhijantābhyām abhijantābhyaḥ
Genitiveabhijantāyāḥ abhijantayoḥ abhijantānām
Locativeabhijantāyām abhijantayoḥ abhijantāsu

Adverb -abhijantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria