Declension table of ?abhijanitavyā

Deva

FeminineSingularDualPlural
Nominativeabhijanitavyā abhijanitavye abhijanitavyāḥ
Vocativeabhijanitavye abhijanitavye abhijanitavyāḥ
Accusativeabhijanitavyām abhijanitavye abhijanitavyāḥ
Instrumentalabhijanitavyayā abhijanitavyābhyām abhijanitavyābhiḥ
Dativeabhijanitavyāyai abhijanitavyābhyām abhijanitavyābhyaḥ
Ablativeabhijanitavyāyāḥ abhijanitavyābhyām abhijanitavyābhyaḥ
Genitiveabhijanitavyāyāḥ abhijanitavyayoḥ abhijanitavyānām
Locativeabhijanitavyāyām abhijanitavyayoḥ abhijanitavyāsu

Adverb -abhijanitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria