Declension table of ?abhijanyat

Deva

NeuterSingularDualPlural
Nominativeabhijanyat abhijanyantī abhijanyatī abhijanyanti
Vocativeabhijanyat abhijanyantī abhijanyatī abhijanyanti
Accusativeabhijanyat abhijanyantī abhijanyatī abhijanyanti
Instrumentalabhijanyatā abhijanyadbhyām abhijanyadbhiḥ
Dativeabhijanyate abhijanyadbhyām abhijanyadbhyaḥ
Ablativeabhijanyataḥ abhijanyadbhyām abhijanyadbhyaḥ
Genitiveabhijanyataḥ abhijanyatoḥ abhijanyatām
Locativeabhijanyati abhijanyatoḥ abhijanyatsu

Adverb -abhijanyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria