Declension table of ?abhijanyamāna

Deva

NeuterSingularDualPlural
Nominativeabhijanyamānam abhijanyamāne abhijanyamānāni
Vocativeabhijanyamāna abhijanyamāne abhijanyamānāni
Accusativeabhijanyamānam abhijanyamāne abhijanyamānāni
Instrumentalabhijanyamānena abhijanyamānābhyām abhijanyamānaiḥ
Dativeabhijanyamānāya abhijanyamānābhyām abhijanyamānebhyaḥ
Ablativeabhijanyamānāt abhijanyamānābhyām abhijanyamānebhyaḥ
Genitiveabhijanyamānasya abhijanyamānayoḥ abhijanyamānānām
Locativeabhijanyamāne abhijanyamānayoḥ abhijanyamāneṣu

Compound abhijanyamāna -

Adverb -abhijanyamānam -abhijanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria