Declension table of ?abhijaniṣyantī

Deva

FeminineSingularDualPlural
Nominativeabhijaniṣyantī abhijaniṣyantyau abhijaniṣyantyaḥ
Vocativeabhijaniṣyanti abhijaniṣyantyau abhijaniṣyantyaḥ
Accusativeabhijaniṣyantīm abhijaniṣyantyau abhijaniṣyantīḥ
Instrumentalabhijaniṣyantyā abhijaniṣyantībhyām abhijaniṣyantībhiḥ
Dativeabhijaniṣyantyai abhijaniṣyantībhyām abhijaniṣyantībhyaḥ
Ablativeabhijaniṣyantyāḥ abhijaniṣyantībhyām abhijaniṣyantībhyaḥ
Genitiveabhijaniṣyantyāḥ abhijaniṣyantyoḥ abhijaniṣyantīnām
Locativeabhijaniṣyantyām abhijaniṣyantyoḥ abhijaniṣyantīṣu

Compound abhijaniṣyanti - abhijaniṣyantī -

Adverb -abhijaniṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria