Declension table of ?abhijānya

Deva

NeuterSingularDualPlural
Nominativeabhijānyam abhijānye abhijānyāni
Vocativeabhijānya abhijānye abhijānyāni
Accusativeabhijānyam abhijānye abhijānyāni
Instrumentalabhijānyena abhijānyābhyām abhijānyaiḥ
Dativeabhijānyāya abhijānyābhyām abhijānyebhyaḥ
Ablativeabhijānyāt abhijānyābhyām abhijānyebhyaḥ
Genitiveabhijānyasya abhijānyayoḥ abhijānyānām
Locativeabhijānye abhijānyayoḥ abhijānyeṣu

Compound abhijānya -

Adverb -abhijānyam -abhijānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria