Declension table of ?abhijaniṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeabhijaniṣyamāṇaḥ abhijaniṣyamāṇau abhijaniṣyamāṇāḥ
Vocativeabhijaniṣyamāṇa abhijaniṣyamāṇau abhijaniṣyamāṇāḥ
Accusativeabhijaniṣyamāṇam abhijaniṣyamāṇau abhijaniṣyamāṇān
Instrumentalabhijaniṣyamāṇena abhijaniṣyamāṇābhyām abhijaniṣyamāṇaiḥ abhijaniṣyamāṇebhiḥ
Dativeabhijaniṣyamāṇāya abhijaniṣyamāṇābhyām abhijaniṣyamāṇebhyaḥ
Ablativeabhijaniṣyamāṇāt abhijaniṣyamāṇābhyām abhijaniṣyamāṇebhyaḥ
Genitiveabhijaniṣyamāṇasya abhijaniṣyamāṇayoḥ abhijaniṣyamāṇānām
Locativeabhijaniṣyamāṇe abhijaniṣyamāṇayoḥ abhijaniṣyamāṇeṣu

Compound abhijaniṣyamāṇa -

Adverb -abhijaniṣyamāṇam -abhijaniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria