Declension table of ?anabhijanvas

Deva

NeuterSingularDualPlural
Nominativeanabhijanvat anabhijanuṣī anabhijanvāṃsi
Vocativeanabhijanvat anabhijanuṣī anabhijanvāṃsi
Accusativeanabhijanvat anabhijanuṣī anabhijanvāṃsi
Instrumentalanabhijanuṣā anabhijanvadbhyām anabhijanvadbhiḥ
Dativeanabhijanuṣe anabhijanvadbhyām anabhijanvadbhyaḥ
Ablativeanabhijanuṣaḥ anabhijanvadbhyām anabhijanvadbhyaḥ
Genitiveanabhijanuṣaḥ anabhijanuṣoḥ anabhijanuṣām
Locativeanabhijanuṣi anabhijanuṣoḥ anabhijanvatsu

Compound anabhijanvat -

Adverb -anabhijanvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria