Declension table of ?anabhijanāna

Deva

NeuterSingularDualPlural
Nominativeanabhijanānam anabhijanāne anabhijanānāni
Vocativeanabhijanāna anabhijanāne anabhijanānāni
Accusativeanabhijanānam anabhijanāne anabhijanānāni
Instrumentalanabhijanānena anabhijanānābhyām anabhijanānaiḥ
Dativeanabhijanānāya anabhijanānābhyām anabhijanānebhyaḥ
Ablativeanabhijanānāt anabhijanānābhyām anabhijanānebhyaḥ
Genitiveanabhijanānasya anabhijanānayoḥ anabhijanānānām
Locativeanabhijanāne anabhijanānayoḥ anabhijanāneṣu

Compound anabhijanāna -

Adverb -anabhijanānam -anabhijanānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria