Declension table of ?abhijananīya

Deva

NeuterSingularDualPlural
Nominativeabhijananīyam abhijananīye abhijananīyāni
Vocativeabhijananīya abhijananīye abhijananīyāni
Accusativeabhijananīyam abhijananīye abhijananīyāni
Instrumentalabhijananīyena abhijananīyābhyām abhijananīyaiḥ
Dativeabhijananīyāya abhijananīyābhyām abhijananīyebhyaḥ
Ablativeabhijananīyāt abhijananīyābhyām abhijananīyebhyaḥ
Genitiveabhijananīyasya abhijananīyayoḥ abhijananīyānām
Locativeabhijananīye abhijananīyayoḥ abhijananīyeṣu

Compound abhijananīya -

Adverb -abhijananīyam -abhijananīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria