Declension table of ?abhijaniṣyat

Deva

MasculineSingularDualPlural
Nominativeabhijaniṣyan abhijaniṣyantau abhijaniṣyantaḥ
Vocativeabhijaniṣyan abhijaniṣyantau abhijaniṣyantaḥ
Accusativeabhijaniṣyantam abhijaniṣyantau abhijaniṣyataḥ
Instrumentalabhijaniṣyatā abhijaniṣyadbhyām abhijaniṣyadbhiḥ
Dativeabhijaniṣyate abhijaniṣyadbhyām abhijaniṣyadbhyaḥ
Ablativeabhijaniṣyataḥ abhijaniṣyadbhyām abhijaniṣyadbhyaḥ
Genitiveabhijaniṣyataḥ abhijaniṣyatoḥ abhijaniṣyatām
Locativeabhijaniṣyati abhijaniṣyatoḥ abhijaniṣyatsu

Compound abhijaniṣyat -

Adverb -abhijaniṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria