Declension table of ?abhijantavatī

Deva

FeminineSingularDualPlural
Nominativeabhijantavatī abhijantavatyau abhijantavatyaḥ
Vocativeabhijantavati abhijantavatyau abhijantavatyaḥ
Accusativeabhijantavatīm abhijantavatyau abhijantavatīḥ
Instrumentalabhijantavatyā abhijantavatībhyām abhijantavatībhiḥ
Dativeabhijantavatyai abhijantavatībhyām abhijantavatībhyaḥ
Ablativeabhijantavatyāḥ abhijantavatībhyām abhijantavatībhyaḥ
Genitiveabhijantavatyāḥ abhijantavatyoḥ abhijantavatīnām
Locativeabhijantavatyām abhijantavatyoḥ abhijantavatīṣu

Compound abhijantavati - abhijantavatī -

Adverb -abhijantavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria