Declension table of ?abhijanitavya

Deva

NeuterSingularDualPlural
Nominativeabhijanitavyam abhijanitavye abhijanitavyāni
Vocativeabhijanitavya abhijanitavye abhijanitavyāni
Accusativeabhijanitavyam abhijanitavye abhijanitavyāni
Instrumentalabhijanitavyena abhijanitavyābhyām abhijanitavyaiḥ
Dativeabhijanitavyāya abhijanitavyābhyām abhijanitavyebhyaḥ
Ablativeabhijanitavyāt abhijanitavyābhyām abhijanitavyebhyaḥ
Genitiveabhijanitavyasya abhijanitavyayoḥ abhijanitavyānām
Locativeabhijanitavye abhijanitavyayoḥ abhijanitavyeṣu

Compound abhijanitavya -

Adverb -abhijanitavyam -abhijanitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria