Declension table of ?abhijanyamāna

Deva

MasculineSingularDualPlural
Nominativeabhijanyamānaḥ abhijanyamānau abhijanyamānāḥ
Vocativeabhijanyamāna abhijanyamānau abhijanyamānāḥ
Accusativeabhijanyamānam abhijanyamānau abhijanyamānān
Instrumentalabhijanyamānena abhijanyamānābhyām abhijanyamānaiḥ abhijanyamānebhiḥ
Dativeabhijanyamānāya abhijanyamānābhyām abhijanyamānebhyaḥ
Ablativeabhijanyamānāt abhijanyamānābhyām abhijanyamānebhyaḥ
Genitiveabhijanyamānasya abhijanyamānayoḥ abhijanyamānānām
Locativeabhijanyamāne abhijanyamānayoḥ abhijanyamāneṣu

Compound abhijanyamāna -

Adverb -abhijanyamānam -abhijanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria