Declension table of ?abhijantavat

Deva

MasculineSingularDualPlural
Nominativeabhijantavān abhijantavantau abhijantavantaḥ
Vocativeabhijantavan abhijantavantau abhijantavantaḥ
Accusativeabhijantavantam abhijantavantau abhijantavataḥ
Instrumentalabhijantavatā abhijantavadbhyām abhijantavadbhiḥ
Dativeabhijantavate abhijantavadbhyām abhijantavadbhyaḥ
Ablativeabhijantavataḥ abhijantavadbhyām abhijantavadbhyaḥ
Genitiveabhijantavataḥ abhijantavatoḥ abhijantavatām
Locativeabhijantavati abhijantavatoḥ abhijantavatsu

Compound abhijantavat -

Adverb -abhijantavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria