Declension table of ?abhijanyantī

Deva

FeminineSingularDualPlural
Nominativeabhijanyantī abhijanyantyau abhijanyantyaḥ
Vocativeabhijanyanti abhijanyantyau abhijanyantyaḥ
Accusativeabhijanyantīm abhijanyantyau abhijanyantīḥ
Instrumentalabhijanyantyā abhijanyantībhyām abhijanyantībhiḥ
Dativeabhijanyantyai abhijanyantībhyām abhijanyantībhyaḥ
Ablativeabhijanyantyāḥ abhijanyantībhyām abhijanyantībhyaḥ
Genitiveabhijanyantyāḥ abhijanyantyoḥ abhijanyantīnām
Locativeabhijanyantyām abhijanyantyoḥ abhijanyantīṣu

Compound abhijanyanti - abhijanyantī -

Adverb -abhijanyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria