Declension table of ?abhijanyamānā

Deva

FeminineSingularDualPlural
Nominativeabhijanyamānā abhijanyamāne abhijanyamānāḥ
Vocativeabhijanyamāne abhijanyamāne abhijanyamānāḥ
Accusativeabhijanyamānām abhijanyamāne abhijanyamānāḥ
Instrumentalabhijanyamānayā abhijanyamānābhyām abhijanyamānābhiḥ
Dativeabhijanyamānāyai abhijanyamānābhyām abhijanyamānābhyaḥ
Ablativeabhijanyamānāyāḥ abhijanyamānābhyām abhijanyamānābhyaḥ
Genitiveabhijanyamānāyāḥ abhijanyamānayoḥ abhijanyamānānām
Locativeabhijanyamānāyām abhijanyamānayoḥ abhijanyamānāsu

Adverb -abhijanyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria