Declension table of ?abhijaniṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeabhijaniṣyamāṇā abhijaniṣyamāṇe abhijaniṣyamāṇāḥ
Vocativeabhijaniṣyamāṇe abhijaniṣyamāṇe abhijaniṣyamāṇāḥ
Accusativeabhijaniṣyamāṇām abhijaniṣyamāṇe abhijaniṣyamāṇāḥ
Instrumentalabhijaniṣyamāṇayā abhijaniṣyamāṇābhyām abhijaniṣyamāṇābhiḥ
Dativeabhijaniṣyamāṇāyai abhijaniṣyamāṇābhyām abhijaniṣyamāṇābhyaḥ
Ablativeabhijaniṣyamāṇāyāḥ abhijaniṣyamāṇābhyām abhijaniṣyamāṇābhyaḥ
Genitiveabhijaniṣyamāṇāyāḥ abhijaniṣyamāṇayoḥ abhijaniṣyamāṇānām
Locativeabhijaniṣyamāṇāyām abhijaniṣyamāṇayoḥ abhijaniṣyamāṇāsu

Adverb -abhijaniṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria