Declension table of ?abhijānya

Deva

MasculineSingularDualPlural
Nominativeabhijānyaḥ abhijānyau abhijānyāḥ
Vocativeabhijānya abhijānyau abhijānyāḥ
Accusativeabhijānyam abhijānyau abhijānyān
Instrumentalabhijānyena abhijānyābhyām abhijānyaiḥ abhijānyebhiḥ
Dativeabhijānyāya abhijānyābhyām abhijānyebhyaḥ
Ablativeabhijānyāt abhijānyābhyām abhijānyebhyaḥ
Genitiveabhijānyasya abhijānyayoḥ abhijānyānām
Locativeabhijānye abhijānyayoḥ abhijānyeṣu

Compound abhijānya -

Adverb -abhijānyam -abhijānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria