Conjugation tables of ?myakṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
myakṣāmi
myakṣāvaḥ
myakṣāmaḥ
Second
myakṣasi
myakṣathaḥ
myakṣatha
Third
myakṣati
myakṣataḥ
myakṣanti
Middle
Singular
Dual
Plural
First
myakṣe
myakṣāvahe
myakṣāmahe
Second
myakṣase
myakṣethe
myakṣadhve
Third
myakṣate
myakṣete
myakṣante
Passive
Singular
Dual
Plural
First
myakṣye
myakṣyāvahe
myakṣyāmahe
Second
myakṣyase
myakṣyethe
myakṣyadhve
Third
myakṣyate
myakṣyete
myakṣyante
Imperfect
Active
Singular
Dual
Plural
First
amyakṣam
amyakṣāva
amyakṣāma
Second
amyakṣaḥ
amyakṣatam
amyakṣata
Third
amyakṣat
amyakṣatām
amyakṣan
Middle
Singular
Dual
Plural
First
amyakṣe
amyakṣāvahi
amyakṣāmahi
Second
amyakṣathāḥ
amyakṣethām
amyakṣadhvam
Third
amyakṣata
amyakṣetām
amyakṣanta
Passive
Singular
Dual
Plural
First
amyakṣye
amyakṣyāvahi
amyakṣyāmahi
Second
amyakṣyathāḥ
amyakṣyethām
amyakṣyadhvam
Third
amyakṣyata
amyakṣyetām
amyakṣyanta
Optative
Active
Singular
Dual
Plural
First
myakṣeyam
myakṣeva
myakṣema
Second
myakṣeḥ
myakṣetam
myakṣeta
Third
myakṣet
myakṣetām
myakṣeyuḥ
Middle
Singular
Dual
Plural
First
myakṣeya
myakṣevahi
myakṣemahi
Second
myakṣethāḥ
myakṣeyāthām
myakṣedhvam
Third
myakṣeta
myakṣeyātām
myakṣeran
Passive
Singular
Dual
Plural
First
myakṣyeya
myakṣyevahi
myakṣyemahi
Second
myakṣyethāḥ
myakṣyeyāthām
myakṣyedhvam
Third
myakṣyeta
myakṣyeyātām
myakṣyeran
Imperative
Active
Singular
Dual
Plural
First
myakṣāṇi
myakṣāva
myakṣāma
Second
myakṣa
myakṣatam
myakṣata
Third
myakṣatu
myakṣatām
myakṣantu
Middle
Singular
Dual
Plural
First
myakṣai
myakṣāvahai
myakṣāmahai
Second
myakṣasva
myakṣethām
myakṣadhvam
Third
myakṣatām
myakṣetām
myakṣantām
Passive
Singular
Dual
Plural
First
myakṣyai
myakṣyāvahai
myakṣyāmahai
Second
myakṣyasva
myakṣyethām
myakṣyadhvam
Third
myakṣyatām
myakṣyetām
myakṣyantām
Future
Active
Singular
Dual
Plural
First
myakṣiṣyāmi
myakṣiṣyāvaḥ
myakṣiṣyāmaḥ
Second
myakṣiṣyasi
myakṣiṣyathaḥ
myakṣiṣyatha
Third
myakṣiṣyati
myakṣiṣyataḥ
myakṣiṣyanti
Middle
Singular
Dual
Plural
First
myakṣiṣye
myakṣiṣyāvahe
myakṣiṣyāmahe
Second
myakṣiṣyase
myakṣiṣyethe
myakṣiṣyadhve
Third
myakṣiṣyate
myakṣiṣyete
myakṣiṣyante
Future2
Active
Singular
Dual
Plural
First
myakṣitāsmi
myakṣitāsvaḥ
myakṣitāsmaḥ
Second
myakṣitāsi
myakṣitāsthaḥ
myakṣitāstha
Third
myakṣitā
myakṣitārau
myakṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
mimikṣa
mimikṣiva
mimikṣima
Second
mimikṣitha
mimikṣathuḥ
mimikṣa
Third
mimikṣa
mimikṣatuḥ
mimikṣuḥ
Middle
Singular
Dual
Plural
First
mimikṣe
mimikṣivahe
mimikṣimahe
Second
mimikṣiṣe
mimikṣāthe
mimikṣidhve
Third
mimikṣe
mimikṣāte
mimikṣire
Benedictive
Active
Singular
Dual
Plural
First
myakṣyāsam
myakṣyāsva
myakṣyāsma
Second
myakṣyāḥ
myakṣyāstam
myakṣyāsta
Third
myakṣyāt
myakṣyāstām
myakṣyāsuḥ
Participles
Past Passive Participle
myakṣita
m.
n.
myakṣitā
f.
Past Active Participle
myakṣitavat
m.
n.
myakṣitavatī
f.
Present Active Participle
myakṣat
m.
n.
myakṣantī
f.
Present Middle Participle
myakṣamāṇa
m.
n.
myakṣamāṇā
f.
Present Passive Participle
myakṣyamāṇa
m.
n.
myakṣyamāṇā
f.
Future Active Participle
myakṣiṣyat
m.
n.
myakṣiṣyantī
f.
Future Middle Participle
myakṣiṣyamāṇa
m.
n.
myakṣiṣyamāṇā
f.
Future Passive Participle
myakṣitavya
m.
n.
myakṣitavyā
f.
Future Passive Participle
myakṣya
m.
n.
myakṣyā
f.
Future Passive Participle
myakṣaṇīya
m.
n.
myakṣaṇīyā
f.
Perfect Active Participle
mimikṣvas
m.
n.
mimikṣuṣī
f.
Perfect Middle Participle
mimikṣāṇa
m.
n.
mimikṣāṇā
f.
Indeclinable forms
Infinitive
myakṣitum
Absolutive
myakṣitvā
Absolutive
-myakṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025