Declension table of ?myakṣitavat

Deva

MasculineSingularDualPlural
Nominativemyakṣitavān myakṣitavantau myakṣitavantaḥ
Vocativemyakṣitavan myakṣitavantau myakṣitavantaḥ
Accusativemyakṣitavantam myakṣitavantau myakṣitavataḥ
Instrumentalmyakṣitavatā myakṣitavadbhyām myakṣitavadbhiḥ
Dativemyakṣitavate myakṣitavadbhyām myakṣitavadbhyaḥ
Ablativemyakṣitavataḥ myakṣitavadbhyām myakṣitavadbhyaḥ
Genitivemyakṣitavataḥ myakṣitavatoḥ myakṣitavatām
Locativemyakṣitavati myakṣitavatoḥ myakṣitavatsu

Compound myakṣitavat -

Adverb -myakṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria