Declension table of ?myakṣya

Deva

NeuterSingularDualPlural
Nominativemyakṣyam myakṣye myakṣyāṇi
Vocativemyakṣya myakṣye myakṣyāṇi
Accusativemyakṣyam myakṣye myakṣyāṇi
Instrumentalmyakṣyeṇa myakṣyābhyām myakṣyaiḥ
Dativemyakṣyāya myakṣyābhyām myakṣyebhyaḥ
Ablativemyakṣyāt myakṣyābhyām myakṣyebhyaḥ
Genitivemyakṣyasya myakṣyayoḥ myakṣyāṇām
Locativemyakṣye myakṣyayoḥ myakṣyeṣu

Compound myakṣya -

Adverb -myakṣyam -myakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria