Declension table of ?mimikṣāṇa

Deva

MasculineSingularDualPlural
Nominativemimikṣāṇaḥ mimikṣāṇau mimikṣāṇāḥ
Vocativemimikṣāṇa mimikṣāṇau mimikṣāṇāḥ
Accusativemimikṣāṇam mimikṣāṇau mimikṣāṇān
Instrumentalmimikṣāṇena mimikṣāṇābhyām mimikṣāṇaiḥ mimikṣāṇebhiḥ
Dativemimikṣāṇāya mimikṣāṇābhyām mimikṣāṇebhyaḥ
Ablativemimikṣāṇāt mimikṣāṇābhyām mimikṣāṇebhyaḥ
Genitivemimikṣāṇasya mimikṣāṇayoḥ mimikṣāṇānām
Locativemimikṣāṇe mimikṣāṇayoḥ mimikṣāṇeṣu

Compound mimikṣāṇa -

Adverb -mimikṣāṇam -mimikṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria