Declension table of ?myakṣaṇīya

Deva

MasculineSingularDualPlural
Nominativemyakṣaṇīyaḥ myakṣaṇīyau myakṣaṇīyāḥ
Vocativemyakṣaṇīya myakṣaṇīyau myakṣaṇīyāḥ
Accusativemyakṣaṇīyam myakṣaṇīyau myakṣaṇīyān
Instrumentalmyakṣaṇīyena myakṣaṇīyābhyām myakṣaṇīyaiḥ myakṣaṇīyebhiḥ
Dativemyakṣaṇīyāya myakṣaṇīyābhyām myakṣaṇīyebhyaḥ
Ablativemyakṣaṇīyāt myakṣaṇīyābhyām myakṣaṇīyebhyaḥ
Genitivemyakṣaṇīyasya myakṣaṇīyayoḥ myakṣaṇīyānām
Locativemyakṣaṇīye myakṣaṇīyayoḥ myakṣaṇīyeṣu

Compound myakṣaṇīya -

Adverb -myakṣaṇīyam -myakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria