Declension table of ?myakṣita

Deva

MasculineSingularDualPlural
Nominativemyakṣitaḥ myakṣitau myakṣitāḥ
Vocativemyakṣita myakṣitau myakṣitāḥ
Accusativemyakṣitam myakṣitau myakṣitān
Instrumentalmyakṣitena myakṣitābhyām myakṣitaiḥ myakṣitebhiḥ
Dativemyakṣitāya myakṣitābhyām myakṣitebhyaḥ
Ablativemyakṣitāt myakṣitābhyām myakṣitebhyaḥ
Genitivemyakṣitasya myakṣitayoḥ myakṣitānām
Locativemyakṣite myakṣitayoḥ myakṣiteṣu

Compound myakṣita -

Adverb -myakṣitam -myakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria