Declension table of ?myakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemyakṣyamāṇaḥ myakṣyamāṇau myakṣyamāṇāḥ
Vocativemyakṣyamāṇa myakṣyamāṇau myakṣyamāṇāḥ
Accusativemyakṣyamāṇam myakṣyamāṇau myakṣyamāṇān
Instrumentalmyakṣyamāṇena myakṣyamāṇābhyām myakṣyamāṇaiḥ myakṣyamāṇebhiḥ
Dativemyakṣyamāṇāya myakṣyamāṇābhyām myakṣyamāṇebhyaḥ
Ablativemyakṣyamāṇāt myakṣyamāṇābhyām myakṣyamāṇebhyaḥ
Genitivemyakṣyamāṇasya myakṣyamāṇayoḥ myakṣyamāṇānām
Locativemyakṣyamāṇe myakṣyamāṇayoḥ myakṣyamāṇeṣu

Compound myakṣyamāṇa -

Adverb -myakṣyamāṇam -myakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria