Declension table of ?myakṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativemyakṣaṇīyā myakṣaṇīye myakṣaṇīyāḥ
Vocativemyakṣaṇīye myakṣaṇīye myakṣaṇīyāḥ
Accusativemyakṣaṇīyām myakṣaṇīye myakṣaṇīyāḥ
Instrumentalmyakṣaṇīyayā myakṣaṇīyābhyām myakṣaṇīyābhiḥ
Dativemyakṣaṇīyāyai myakṣaṇīyābhyām myakṣaṇīyābhyaḥ
Ablativemyakṣaṇīyāyāḥ myakṣaṇīyābhyām myakṣaṇīyābhyaḥ
Genitivemyakṣaṇīyāyāḥ myakṣaṇīyayoḥ myakṣaṇīyānām
Locativemyakṣaṇīyāyām myakṣaṇīyayoḥ myakṣaṇīyāsu

Adverb -myakṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria