Declension table of ?myakṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemyakṣiṣyamāṇam myakṣiṣyamāṇe myakṣiṣyamāṇāni
Vocativemyakṣiṣyamāṇa myakṣiṣyamāṇe myakṣiṣyamāṇāni
Accusativemyakṣiṣyamāṇam myakṣiṣyamāṇe myakṣiṣyamāṇāni
Instrumentalmyakṣiṣyamāṇena myakṣiṣyamāṇābhyām myakṣiṣyamāṇaiḥ
Dativemyakṣiṣyamāṇāya myakṣiṣyamāṇābhyām myakṣiṣyamāṇebhyaḥ
Ablativemyakṣiṣyamāṇāt myakṣiṣyamāṇābhyām myakṣiṣyamāṇebhyaḥ
Genitivemyakṣiṣyamāṇasya myakṣiṣyamāṇayoḥ myakṣiṣyamāṇānām
Locativemyakṣiṣyamāṇe myakṣiṣyamāṇayoḥ myakṣiṣyamāṇeṣu

Compound myakṣiṣyamāṇa -

Adverb -myakṣiṣyamāṇam -myakṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria