Declension table of ?mimikṣvas

Deva

MasculineSingularDualPlural
Nominativemimikṣvān mimikṣvāṃsau mimikṣvāṃsaḥ
Vocativemimikṣvan mimikṣvāṃsau mimikṣvāṃsaḥ
Accusativemimikṣvāṃsam mimikṣvāṃsau mimikṣuṣaḥ
Instrumentalmimikṣuṣā mimikṣvadbhyām mimikṣvadbhiḥ
Dativemimikṣuṣe mimikṣvadbhyām mimikṣvadbhyaḥ
Ablativemimikṣuṣaḥ mimikṣvadbhyām mimikṣvadbhyaḥ
Genitivemimikṣuṣaḥ mimikṣuṣoḥ mimikṣuṣām
Locativemimikṣuṣi mimikṣuṣoḥ mimikṣvatsu

Compound mimikṣvat -

Adverb -mimikṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria