Declension table of ?myakṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemyakṣiṣyamāṇā myakṣiṣyamāṇe myakṣiṣyamāṇāḥ
Vocativemyakṣiṣyamāṇe myakṣiṣyamāṇe myakṣiṣyamāṇāḥ
Accusativemyakṣiṣyamāṇām myakṣiṣyamāṇe myakṣiṣyamāṇāḥ
Instrumentalmyakṣiṣyamāṇayā myakṣiṣyamāṇābhyām myakṣiṣyamāṇābhiḥ
Dativemyakṣiṣyamāṇāyai myakṣiṣyamāṇābhyām myakṣiṣyamāṇābhyaḥ
Ablativemyakṣiṣyamāṇāyāḥ myakṣiṣyamāṇābhyām myakṣiṣyamāṇābhyaḥ
Genitivemyakṣiṣyamāṇāyāḥ myakṣiṣyamāṇayoḥ myakṣiṣyamāṇānām
Locativemyakṣiṣyamāṇāyām myakṣiṣyamāṇayoḥ myakṣiṣyamāṇāsu

Adverb -myakṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria