Declension table of ?myakṣitavya

Deva

NeuterSingularDualPlural
Nominativemyakṣitavyam myakṣitavye myakṣitavyāni
Vocativemyakṣitavya myakṣitavye myakṣitavyāni
Accusativemyakṣitavyam myakṣitavye myakṣitavyāni
Instrumentalmyakṣitavyena myakṣitavyābhyām myakṣitavyaiḥ
Dativemyakṣitavyāya myakṣitavyābhyām myakṣitavyebhyaḥ
Ablativemyakṣitavyāt myakṣitavyābhyām myakṣitavyebhyaḥ
Genitivemyakṣitavyasya myakṣitavyayoḥ myakṣitavyānām
Locativemyakṣitavye myakṣitavyayoḥ myakṣitavyeṣu

Compound myakṣitavya -

Adverb -myakṣitavyam -myakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria