Declension table of ?mimikṣuṣī

Deva

FeminineSingularDualPlural
Nominativemimikṣuṣī mimikṣuṣyau mimikṣuṣyaḥ
Vocativemimikṣuṣi mimikṣuṣyau mimikṣuṣyaḥ
Accusativemimikṣuṣīm mimikṣuṣyau mimikṣuṣīḥ
Instrumentalmimikṣuṣyā mimikṣuṣībhyām mimikṣuṣībhiḥ
Dativemimikṣuṣyai mimikṣuṣībhyām mimikṣuṣībhyaḥ
Ablativemimikṣuṣyāḥ mimikṣuṣībhyām mimikṣuṣībhyaḥ
Genitivemimikṣuṣyāḥ mimikṣuṣyoḥ mimikṣuṣīṇām
Locativemimikṣuṣyām mimikṣuṣyoḥ mimikṣuṣīṣu

Compound mimikṣuṣi - mimikṣuṣī -

Adverb -mimikṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria