Declension table of ?mimikṣāṇā

Deva

FeminineSingularDualPlural
Nominativemimikṣāṇā mimikṣāṇe mimikṣāṇāḥ
Vocativemimikṣāṇe mimikṣāṇe mimikṣāṇāḥ
Accusativemimikṣāṇām mimikṣāṇe mimikṣāṇāḥ
Instrumentalmimikṣāṇayā mimikṣāṇābhyām mimikṣāṇābhiḥ
Dativemimikṣāṇāyai mimikṣāṇābhyām mimikṣāṇābhyaḥ
Ablativemimikṣāṇāyāḥ mimikṣāṇābhyām mimikṣāṇābhyaḥ
Genitivemimikṣāṇāyāḥ mimikṣāṇayoḥ mimikṣāṇānām
Locativemimikṣāṇāyām mimikṣāṇayoḥ mimikṣāṇāsu

Adverb -mimikṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria